उत्तरपूर्वा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्तरपूर्वा
उत्तरपूर्वे
उत्तरपूर्वाः
सम्बोधन
उत्तरपूर्वे
उत्तरपूर्वे
उत्तरपूर्वाः
द्वितीया
उत्तरपूर्वाम्
उत्तरपूर्वे
उत्तरपूर्वाः
तृतीया
उत्तरपूर्वया
उत्तरपूर्वाभ्याम्
उत्तरपूर्वाभिः
चतुर्थी
उत्तरपूर्वस्यै / उत्तरपूर्वायै
उत्तरपूर्वाभ्याम्
उत्तरपूर्वाभ्यः
पञ्चमी
उत्तरपूर्वस्याः / उत्तरपूर्वायाः
उत्तरपूर्वाभ्याम्
उत्तरपूर्वाभ्यः
षष्ठी
उत्तरपूर्वस्याः / उत्तरपूर्वायाः
उत्तरपूर्वयोः
उत्तरपूर्वाणाम् / उत्तरपूर्वासाम्
सप्तमी
उत्तरपूर्वस्याम् / उत्तरपूर्वायाम्
उत्तरपूर्वयोः
उत्तरपूर्वासु
 
एक
द्वि
बहु
प्रथमा
उत्तरपूर्वा
उत्तरपूर्वे
उत्तरपूर्वाः
सम्बोधन
उत्तरपूर्वे
उत्तरपूर्वे
उत्तरपूर्वाः
द्वितीया
उत्तरपूर्वाम्
उत्तरपूर्वे
उत्तरपूर्वाः
तृतीया
उत्तरपूर्वया
उत्तरपूर्वाभ्याम्
उत्तरपूर्वाभिः
चतुर्थी
उत्तरपूर्वस्यै / उत्तरपूर्वायै
उत्तरपूर्वाभ्याम्
उत्तरपूर्वाभ्यः
पञ्चमी
उत्तरपूर्वस्याः / उत्तरपूर्वायाः
उत्तरपूर्वाभ्याम्
उत्तरपूर्वाभ्यः
षष्ठी
उत्तरपूर्वस्याः / उत्तरपूर्वायाः
उत्तरपूर्वयोः
उत्तरपूर्वाणाम् / उत्तरपूर्वासाम्
सप्तमी
उत्तरपूर्वस्याम् / उत्तरपूर्वायाम्
उत्तरपूर्वयोः
उत्तरपूर्वासु