उत्क्षेप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्क्षेपः
उत्क्षेपौ
उत्क्षेपाः
सम्बोधन
उत्क्षेप
उत्क्षेपौ
उत्क्षेपाः
द्वितीया
उत्क्षेपम्
उत्क्षेपौ
उत्क्षेपान्
तृतीया
उत्क्षेपेण
उत्क्षेपाभ्याम्
उत्क्षेपैः
चतुर्थी
उत्क्षेपाय
उत्क्षेपाभ्याम्
उत्क्षेपेभ्यः
पञ्चमी
उत्क्षेपात् / उत्क्षेपाद्
उत्क्षेपाभ्याम्
उत्क्षेपेभ्यः
षष्ठी
उत्क्षेपस्य
उत्क्षेपयोः
उत्क्षेपाणाम्
सप्तमी
उत्क्षेपे
उत्क्षेपयोः
उत्क्षेपेषु
 
एक
द्वि
बहु
प्रथमा
उत्क्षेपः
उत्क्षेपौ
उत्क्षेपाः
सम्बोधन
उत्क्षेप
उत्क्षेपौ
उत्क्षेपाः
द्वितीया
उत्क्षेपम्
उत्क्षेपौ
उत्क्षेपान्
तृतीया
उत्क्षेपेण
उत्क्षेपाभ्याम्
उत्क्षेपैः
चतुर्थी
उत्क्षेपाय
उत्क्षेपाभ्याम्
उत्क्षेपेभ्यः
पञ्चमी
उत्क्षेपात् / उत्क्षेपाद्
उत्क्षेपाभ्याम्
उत्क्षेपेभ्यः
षष्ठी
उत्क्षेपस्य
उत्क्षेपयोः
उत्क्षेपाणाम्
सप्तमी
उत्क्षेपे
उत्क्षेपयोः
उत्क्षेपेषु