उत्क्रोशीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्क्रोशीयः
उत्क्रोशीयौ
उत्क्रोशीयाः
सम्बोधन
उत्क्रोशीय
उत्क्रोशीयौ
उत्क्रोशीयाः
द्वितीया
उत्क्रोशीयम्
उत्क्रोशीयौ
उत्क्रोशीयान्
तृतीया
उत्क्रोशीयेन
उत्क्रोशीयाभ्याम्
उत्क्रोशीयैः
चतुर्थी
उत्क्रोशीयाय
उत्क्रोशीयाभ्याम्
उत्क्रोशीयेभ्यः
पञ्चमी
उत्क्रोशीयात् / उत्क्रोशीयाद्
उत्क्रोशीयाभ्याम्
उत्क्रोशीयेभ्यः
षष्ठी
उत्क्रोशीयस्य
उत्क्रोशीययोः
उत्क्रोशीयानाम्
सप्तमी
उत्क्रोशीये
उत्क्रोशीययोः
उत्क्रोशीयेषु
 
एक
द्वि
बहु
प्रथमा
उत्क्रोशीयः
उत्क्रोशीयौ
उत्क्रोशीयाः
सम्बोधन
उत्क्रोशीय
उत्क्रोशीयौ
उत्क्रोशीयाः
द्वितीया
उत्क्रोशीयम्
उत्क्रोशीयौ
उत्क्रोशीयान्
तृतीया
उत्क्रोशीयेन
उत्क्रोशीयाभ्याम्
उत्क्रोशीयैः
चतुर्थी
उत्क्रोशीयाय
उत्क्रोशीयाभ्याम्
उत्क्रोशीयेभ्यः
पञ्चमी
उत्क्रोशीयात् / उत्क्रोशीयाद्
उत्क्रोशीयाभ्याम्
उत्क्रोशीयेभ्यः
षष्ठी
उत्क्रोशीयस्य
उत्क्रोशीययोः
उत्क्रोशीयानाम्
सप्तमी
उत्क्रोशीये
उत्क्रोशीययोः
उत्क्रोशीयेषु


अन्याः