उत्कण्ठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्कण्ठितः
उत्कण्ठितौ
उत्कण्ठिताः
सम्बोधन
उत्कण्ठित
उत्कण्ठितौ
उत्कण्ठिताः
द्वितीया
उत्कण्ठितम्
उत्कण्ठितौ
उत्कण्ठितान्
तृतीया
उत्कण्ठितेन
उत्कण्ठिताभ्याम्
उत्कण्ठितैः
चतुर्थी
उत्कण्ठिताय
उत्कण्ठिताभ्याम्
उत्कण्ठितेभ्यः
पञ्चमी
उत्कण्ठितात् / उत्कण्ठिताद्
उत्कण्ठिताभ्याम्
उत्कण्ठितेभ्यः
षष्ठी
उत्कण्ठितस्य
उत्कण्ठितयोः
उत्कण्ठितानाम्
सप्तमी
उत्कण्ठिते
उत्कण्ठितयोः
उत्कण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
उत्कण्ठितः
उत्कण्ठितौ
उत्कण्ठिताः
सम्बोधन
उत्कण्ठित
उत्कण्ठितौ
उत्कण्ठिताः
द्वितीया
उत्कण्ठितम्
उत्कण्ठितौ
उत्कण्ठितान्
तृतीया
उत्कण्ठितेन
उत्कण्ठिताभ्याम्
उत्कण्ठितैः
चतुर्थी
उत्कण्ठिताय
उत्कण्ठिताभ्याम्
उत्कण्ठितेभ्यः
पञ्चमी
उत्कण्ठितात् / उत्कण्ठिताद्
उत्कण्ठिताभ्याम्
उत्कण्ठितेभ्यः
षष्ठी
उत्कण्ठितस्य
उत्कण्ठितयोः
उत्कण्ठितानाम्
सप्तमी
उत्कण्ठिते
उत्कण्ठितयोः
उत्कण्ठितेषु


अन्याः