उत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उतः
उतौ
उताः
सम्बोधन
उत
उतौ
उताः
द्वितीया
उतम्
उतौ
उतान्
तृतीया
उतेन
उताभ्याम्
उतैः
चतुर्थी
उताय
उताभ्याम्
उतेभ्यः
पञ्चमी
उतात् / उताद्
उताभ्याम्
उतेभ्यः
षष्ठी
उतस्य
उतयोः
उतानाम्
सप्तमी
उते
उतयोः
उतेषु
 
एक
द्वि
बहु
प्रथमा
उतः
उतौ
उताः
सम्बोधन
उत
उतौ
उताः
द्वितीया
उतम्
उतौ
उतान्
तृतीया
उतेन
उताभ्याम्
उतैः
चतुर्थी
उताय
उताभ्याम्
उतेभ्यः
पञ्चमी
उतात् / उताद्
उताभ्याम्
उतेभ्यः
षष्ठी
उतस्य
उतयोः
उतानाम्
सप्तमी
उते
उतयोः
उतेषु


अन्याः