उञ्छितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
सम्बोधन
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
द्वितीया
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
तृतीया
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
चतुर्थी
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
पञ्चमी
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
षष्ठी
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
सप्तमी
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
सम्बोधन
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
द्वितीया
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
तृतीया
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
चतुर्थी
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
पञ्चमी
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
षष्ठी
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
सप्तमी
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु


अन्याः