उज्झनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झनीयः
उज्झनीयौ
उज्झनीयाः
सम्बोधन
उज्झनीय
उज्झनीयौ
उज्झनीयाः
द्वितीया
उज्झनीयम्
उज्झनीयौ
उज्झनीयान्
तृतीया
उज्झनीयेन
उज्झनीयाभ्याम्
उज्झनीयैः
चतुर्थी
उज्झनीयाय
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
पञ्चमी
उज्झनीयात् / उज्झनीयाद्
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
षष्ठी
उज्झनीयस्य
उज्झनीययोः
उज्झनीयानाम्
सप्तमी
उज्झनीये
उज्झनीययोः
उज्झनीयेषु
 
एक
द्वि
बहु
प्रथमा
उज्झनीयः
उज्झनीयौ
उज्झनीयाः
सम्बोधन
उज्झनीय
उज्झनीयौ
उज्झनीयाः
द्वितीया
उज्झनीयम्
उज्झनीयौ
उज्झनीयान्
तृतीया
उज्झनीयेन
उज्झनीयाभ्याम्
उज्झनीयैः
चतुर्थी
उज्झनीयाय
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
पञ्चमी
उज्झनीयात् / उज्झनीयाद्
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
षष्ठी
उज्झनीयस्य
उज्झनीययोः
उज्झनीयानाम्
सप्तमी
उज्झनीये
उज्झनीययोः
उज्झनीयेषु


अन्याः