उज्झक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झकः
उज्झकौ
उज्झकाः
सम्बोधन
उज्झक
उज्झकौ
उज्झकाः
द्वितीया
उज्झकम्
उज्झकौ
उज्झकान्
तृतीया
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
चतुर्थी
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
पञ्चमी
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
षष्ठी
उज्झकस्य
उज्झकयोः
उज्झकानाम्
सप्तमी
उज्झके
उज्झकयोः
उज्झकेषु
 
एक
द्वि
बहु
प्रथमा
उज्झकः
उज्झकौ
उज्झकाः
सम्बोधन
उज्झक
उज्झकौ
उज्झकाः
द्वितीया
उज्झकम्
उज्झकौ
उज्झकान्
तृतीया
उज्झकेन
उज्झकाभ्याम्
उज्झकैः
चतुर्थी
उज्झकाय
उज्झकाभ्याम्
उज्झकेभ्यः
पञ्चमी
उज्झकात् / उज्झकाद्
उज्झकाभ्याम्
उज्झकेभ्यः
षष्ठी
उज्झकस्य
उज्झकयोः
उज्झकानाम्
सप्तमी
उज्झके
उज्झकयोः
उज्झकेषु


अन्याः