उच्छितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उच्छितव्यः
उच्छितव्यौ
उच्छितव्याः
द्वितीया
उच्छितव्यम्
उच्छितव्यौ
उच्छितव्यान्
तृतीया
उच्छितव्येन
उच्छितव्याभ्याम्
उच्छितव्यैः
चतुर्थी
उच्छितव्याय
उच्छितव्याभ्याम्
उच्छितव्येभ्यः
पञ्चमी
उच्छितव्यात् / उच्छितव्याद्
उच्छितव्याभ्याम्
उच्छितव्येभ्यः
षष्ठी
उच्छितव्यस्य
उच्छितव्ययोः
उच्छितव्यानाम्
सप्तमी
उच्छितव्ये
उच्छितव्ययोः
उच्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
उच्छितव्यः
उच्छितव्यौ
उच्छितव्याः
द्वितीया
उच्छितव्यम्
उच्छितव्यौ
उच्छितव्यान्
तृतीया
उच्छितव्येन
उच्छितव्याभ्याम्
उच्छितव्यैः
चतुर्थी
उच्छितव्याय
उच्छितव्याभ्याम्
उच्छितव्येभ्यः
पञ्चमी
उच्छितव्यात् / उच्छितव्याद्
उच्छितव्याभ्याम्
उच्छितव्येभ्यः
षष्ठी
उच्छितव्यस्य
उच्छितव्ययोः
उच्छितव्यानाम्
सप्तमी
उच्छितव्ये
उच्छितव्ययोः
उच्छितव्येषु


अन्याः