उच्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उच्छकः
उच्छकौ
उच्छकाः
सम्बोधन
उच्छक
उच्छकौ
उच्छकाः
द्वितीया
उच्छकम्
उच्छकौ
उच्छकान्
तृतीया
उच्छकेन
उच्छकाभ्याम्
उच्छकैः
चतुर्थी
उच्छकाय
उच्छकाभ्याम्
उच्छकेभ्यः
पञ्चमी
उच्छकात् / उच्छकाद्
उच्छकाभ्याम्
उच्छकेभ्यः
षष्ठी
उच्छकस्य
उच्छकयोः
उच्छकानाम्
सप्तमी
उच्छके
उच्छकयोः
उच्छकेषु
 
एक
द्वि
बहु
प्रथमा
उच्छकः
उच्छकौ
उच्छकाः
सम्बोधन
उच्छक
उच्छकौ
उच्छकाः
द्वितीया
उच्छकम्
उच्छकौ
उच्छकान्
तृतीया
उच्छकेन
उच्छकाभ्याम्
उच्छकैः
चतुर्थी
उच्छकाय
उच्छकाभ्याम्
उच्छकेभ्यः
पञ्चमी
उच्छकात् / उच्छकाद्
उच्छकाभ्याम्
उच्छकेभ्यः
षष्ठी
उच्छकस्य
उच्छकयोः
उच्छकानाम्
सप्तमी
उच्छके
उच्छकयोः
उच्छकेषु


अन्याः