उच्चावच शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उच्चावचः
उच्चावचौ
उच्चावचाः
सम्बोधन
उच्चावच
उच्चावचौ
उच्चावचाः
द्वितीया
उच्चावचम्
उच्चावचौ
उच्चावचान्
तृतीया
उच्चावचेन
उच्चावचाभ्याम्
उच्चावचैः
चतुर्थी
उच्चावचाय
उच्चावचाभ्याम्
उच्चावचेभ्यः
पञ्चमी
उच्चावचात् / उच्चावचाद्
उच्चावचाभ्याम्
उच्चावचेभ्यः
षष्ठी
उच्चावचस्य
उच्चावचयोः
उच्चावचानाम्
सप्तमी
उच्चावचे
उच्चावचयोः
उच्चावचेषु
 
एक
द्वि
बहु
प्रथमा
उच्चावचः
उच्चावचौ
उच्चावचाः
सम्बोधन
उच्चावच
उच्चावचौ
उच्चावचाः
द्वितीया
उच्चावचम्
उच्चावचौ
उच्चावचान्
तृतीया
उच्चावचेन
उच्चावचाभ्याम्
उच्चावचैः
चतुर्थी
उच्चावचाय
उच्चावचाभ्याम्
उच्चावचेभ्यः
पञ्चमी
उच्चावचात् / उच्चावचाद्
उच्चावचाभ्याम्
उच्चावचेभ्यः
षष्ठी
उच्चावचस्य
उच्चावचयोः
उच्चावचानाम्
सप्तमी
उच्चावचे
उच्चावचयोः
उच्चावचेषु


अन्याः