उचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उचितः
उचितौ
उचिताः
सम्बोधन
उचित
उचितौ
उचिताः
द्वितीया
उचितम्
उचितौ
उचितान्
तृतीया
उचितेन
उचिताभ्याम्
उचितैः
चतुर्थी
उचिताय
उचिताभ्याम्
उचितेभ्यः
पञ्चमी
उचितात् / उचिताद्
उचिताभ्याम्
उचितेभ्यः
षष्ठी
उचितस्य
उचितयोः
उचितानाम्
सप्तमी
उचिते
उचितयोः
उचितेषु
 
एक
द्वि
बहु
प्रथमा
उचितः
उचितौ
उचिताः
सम्बोधन
उचित
उचितौ
उचिताः
द्वितीया
उचितम्
उचितौ
उचितान्
तृतीया
उचितेन
उचिताभ्याम्
उचितैः
चतुर्थी
उचिताय
उचिताभ्याम्
उचितेभ्यः
पञ्चमी
उचितात् / उचिताद्
उचिताभ्याम्
उचितेभ्यः
षष्ठी
उचितस्य
उचितयोः
उचितानाम्
सप्तमी
उचिते
उचितयोः
उचितेषु


अन्याः