उङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
सम्बोधन
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
द्वितीया
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
तृतीया
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
चतुर्थी
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
पञ्चमी
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
षष्ठी
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
सप्तमी
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
उङ्खितव्यः
उङ्खितव्यौ
उङ्खितव्याः
सम्बोधन
उङ्खितव्य
उङ्खितव्यौ
उङ्खितव्याः
द्वितीया
उङ्खितव्यम्
उङ्खितव्यौ
उङ्खितव्यान्
तृतीया
उङ्खितव्येन
उङ्खितव्याभ्याम्
उङ्खितव्यैः
चतुर्थी
उङ्खितव्याय
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
पञ्चमी
उङ्खितव्यात् / उङ्खितव्याद्
उङ्खितव्याभ्याम्
उङ्खितव्येभ्यः
षष्ठी
उङ्खितव्यस्य
उङ्खितव्ययोः
उङ्खितव्यानाम्
सप्तमी
उङ्खितव्ये
उङ्खितव्ययोः
उङ्खितव्येषु


अन्याः