उक्थ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्थम्
उक्थे
उक्थानि
सम्बोधन
उक्थ
उक्थे
उक्थानि
द्वितीया
उक्थम्
उक्थे
उक्थानि
तृतीया
उक्थेन
उक्थाभ्याम्
उक्थैः
चतुर्थी
उक्थाय
उक्थाभ्याम्
उक्थेभ्यः
पञ्चमी
उक्थात् / उक्थाद्
उक्थाभ्याम्
उक्थेभ्यः
षष्ठी
उक्थस्य
उक्थयोः
उक्थानाम्
सप्तमी
उक्थे
उक्थयोः
उक्थेषु
 
एक
द्वि
बहु
प्रथमा
उक्थम्
उक्थे
उक्थानि
सम्बोधन
उक्थ
उक्थे
उक्थानि
द्वितीया
उक्थम्
उक्थे
उक्थानि
तृतीया
उक्थेन
उक्थाभ्याम्
उक्थैः
चतुर्थी
उक्थाय
उक्थाभ्याम्
उक्थेभ्यः
पञ्चमी
उक्थात् / उक्थाद्
उक्थाभ्याम्
उक्थेभ्यः
षष्ठी
उक्थस्य
उक्थयोः
उक्थानाम्
सप्तमी
उक्थे
उक्थयोः
उक्थेषु