ईहितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईहितव्यम्
ईहितव्ये
ईहितव्यानि
सम्बोधन
ईहितव्य
ईहितव्ये
ईहितव्यानि
द्वितीया
ईहितव्यम्
ईहितव्ये
ईहितव्यानि
तृतीया
ईहितव्येन
ईहितव्याभ्याम्
ईहितव्यैः
चतुर्थी
ईहितव्याय
ईहितव्याभ्याम्
ईहितव्येभ्यः
पञ्चमी
ईहितव्यात् / ईहितव्याद्
ईहितव्याभ्याम्
ईहितव्येभ्यः
षष्ठी
ईहितव्यस्य
ईहितव्ययोः
ईहितव्यानाम्
सप्तमी
ईहितव्ये
ईहितव्ययोः
ईहितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईहितव्यम्
ईहितव्ये
ईहितव्यानि
सम्बोधन
ईहितव्य
ईहितव्ये
ईहितव्यानि
द्वितीया
ईहितव्यम्
ईहितव्ये
ईहितव्यानि
तृतीया
ईहितव्येन
ईहितव्याभ्याम्
ईहितव्यैः
चतुर्थी
ईहितव्याय
ईहितव्याभ्याम्
ईहितव्येभ्यः
पञ्चमी
ईहितव्यात् / ईहितव्याद्
ईहितव्याभ्याम्
ईहितव्येभ्यः
षष्ठी
ईहितव्यस्य
ईहितव्ययोः
ईहितव्यानाम्
सप्तमी
ईहितव्ये
ईहितव्ययोः
ईहितव्येषु


अन्याः