ईहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईहितः
ईहितौ
ईहिताः
सम्बोधन
ईहित
ईहितौ
ईहिताः
द्वितीया
ईहितम्
ईहितौ
ईहितान्
तृतीया
ईहितेन
ईहिताभ्याम्
ईहितैः
चतुर्थी
ईहिताय
ईहिताभ्याम्
ईहितेभ्यः
पञ्चमी
ईहितात् / ईहिताद्
ईहिताभ्याम्
ईहितेभ्यः
षष्ठी
ईहितस्य
ईहितयोः
ईहितानाम्
सप्तमी
ईहिते
ईहितयोः
ईहितेषु
 
एक
द्वि
बहु
प्रथमा
ईहितः
ईहितौ
ईहिताः
सम्बोधन
ईहित
ईहितौ
ईहिताः
द्वितीया
ईहितम्
ईहितौ
ईहितान्
तृतीया
ईहितेन
ईहिताभ्याम्
ईहितैः
चतुर्थी
ईहिताय
ईहिताभ्याम्
ईहितेभ्यः
पञ्चमी
ईहितात् / ईहिताद्
ईहिताभ्याम्
ईहितेभ्यः
षष्ठी
ईहितस्य
ईहितयोः
ईहितानाम्
सप्तमी
ईहिते
ईहितयोः
ईहितेषु


अन्याः