ईहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईहमानः
ईहमानौ
ईहमानाः
सम्बोधन
ईहमान
ईहमानौ
ईहमानाः
द्वितीया
ईहमानम्
ईहमानौ
ईहमानान्
तृतीया
ईहमानेन
ईहमानाभ्याम्
ईहमानैः
चतुर्थी
ईहमानाय
ईहमानाभ्याम्
ईहमानेभ्यः
पञ्चमी
ईहमानात् / ईहमानाद्
ईहमानाभ्याम्
ईहमानेभ्यः
षष्ठी
ईहमानस्य
ईहमानयोः
ईहमानानाम्
सप्तमी
ईहमाने
ईहमानयोः
ईहमानेषु
 
एक
द्वि
बहु
प्रथमा
ईहमानः
ईहमानौ
ईहमानाः
सम्बोधन
ईहमान
ईहमानौ
ईहमानाः
द्वितीया
ईहमानम्
ईहमानौ
ईहमानान्
तृतीया
ईहमानेन
ईहमानाभ्याम्
ईहमानैः
चतुर्थी
ईहमानाय
ईहमानाभ्याम्
ईहमानेभ्यः
पञ्चमी
ईहमानात् / ईहमानाद्
ईहमानाभ्याम्
ईहमानेभ्यः
षष्ठी
ईहमानस्य
ईहमानयोः
ईहमानानाम्
सप्तमी
ईहमाने
ईहमानयोः
ईहमानेषु


अन्याः