ईषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईषमाणः
ईषमाणौ
ईषमाणाः
सम्बोधन
ईषमाण
ईषमाणौ
ईषमाणाः
द्वितीया
ईषमाणम्
ईषमाणौ
ईषमाणान्
तृतीया
ईषमाणेन
ईषमाणाभ्याम्
ईषमाणैः
चतुर्थी
ईषमाणाय
ईषमाणाभ्याम्
ईषमाणेभ्यः
पञ्चमी
ईषमाणात् / ईषमाणाद्
ईषमाणाभ्याम्
ईषमाणेभ्यः
षष्ठी
ईषमाणस्य
ईषमाणयोः
ईषमाणानाम्
सप्तमी
ईषमाणे
ईषमाणयोः
ईषमाणेषु
 
एक
द्वि
बहु
प्रथमा
ईषमाणः
ईषमाणौ
ईषमाणाः
सम्बोधन
ईषमाण
ईषमाणौ
ईषमाणाः
द्वितीया
ईषमाणम्
ईषमाणौ
ईषमाणान्
तृतीया
ईषमाणेन
ईषमाणाभ्याम्
ईषमाणैः
चतुर्थी
ईषमाणाय
ईषमाणाभ्याम्
ईषमाणेभ्यः
पञ्चमी
ईषमाणात् / ईषमाणाद्
ईषमाणाभ्याम्
ईषमाणेभ्यः
षष्ठी
ईषमाणस्य
ईषमाणयोः
ईषमाणानाम्
सप्तमी
ईषमाणे
ईषमाणयोः
ईषमाणेषु


अन्याः