ईशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईशितव्यः
ईशितव्यौ
ईशितव्याः
सम्बोधन
ईशितव्य
ईशितव्यौ
ईशितव्याः
द्वितीया
ईशितव्यम्
ईशितव्यौ
ईशितव्यान्
तृतीया
ईशितव्येन
ईशितव्याभ्याम्
ईशितव्यैः
चतुर्थी
ईशितव्याय
ईशितव्याभ्याम्
ईशितव्येभ्यः
पञ्चमी
ईशितव्यात् / ईशितव्याद्
ईशितव्याभ्याम्
ईशितव्येभ्यः
षष्ठी
ईशितव्यस्य
ईशितव्ययोः
ईशितव्यानाम्
सप्तमी
ईशितव्ये
ईशितव्ययोः
ईशितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईशितव्यः
ईशितव्यौ
ईशितव्याः
सम्बोधन
ईशितव्य
ईशितव्यौ
ईशितव्याः
द्वितीया
ईशितव्यम्
ईशितव्यौ
ईशितव्यान्
तृतीया
ईशितव्येन
ईशितव्याभ्याम्
ईशितव्यैः
चतुर्थी
ईशितव्याय
ईशितव्याभ्याम्
ईशितव्येभ्यः
पञ्चमी
ईशितव्यात् / ईशितव्याद्
ईशितव्याभ्याम्
ईशितव्येभ्यः
षष्ठी
ईशितव्यस्य
ईशितव्ययोः
ईशितव्यानाम्
सप्तमी
ईशितव्ये
ईशितव्ययोः
ईशितव्येषु


अन्याः