ईर्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्मः
ईर्मौ
ईर्माः
सम्बोधन
ईर्म
ईर्मौ
ईर्माः
द्वितीया
ईर्मम्
ईर्मौ
ईर्मान्
तृतीया
ईर्मेण
ईर्माभ्याम्
ईर्मैः
चतुर्थी
ईर्माय
ईर्माभ्याम्
ईर्मेभ्यः
पञ्चमी
ईर्मात् / ईर्माद्
ईर्माभ्याम्
ईर्मेभ्यः
षष्ठी
ईर्मस्य
ईर्मयोः
ईर्माणाम्
सप्तमी
ईर्मे
ईर्मयोः
ईर्मेषु
 
एक
द्वि
बहु
प्रथमा
ईर्मः
ईर्मौ
ईर्माः
सम्बोधन
ईर्म
ईर्मौ
ईर्माः
द्वितीया
ईर्मम्
ईर्मौ
ईर्मान्
तृतीया
ईर्मेण
ईर्माभ्याम्
ईर्मैः
चतुर्थी
ईर्माय
ईर्माभ्याम्
ईर्मेभ्यः
पञ्चमी
ईर्मात् / ईर्माद्
ईर्माभ्याम्
ईर्मेभ्यः
षष्ठी
ईर्मस्य
ईर्मयोः
ईर्माणाम्
सप्तमी
ईर्मे
ईर्मयोः
ईर्मेषु