ईर्क्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्षितः
ईर्क्षितौ
ईर्क्षिताः
सम्बोधन
ईर्क्षित
ईर्क्षितौ
ईर्क्षिताः
द्वितीया
ईर्क्षितम्
ईर्क्षितौ
ईर्क्षितान्
तृतीया
ईर्क्षितेन
ईर्क्षिताभ्याम्
ईर्क्षितैः
चतुर्थी
ईर्क्षिताय
ईर्क्षिताभ्याम्
ईर्क्षितेभ्यः
पञ्चमी
ईर्क्षितात् / ईर्क्षिताद्
ईर्क्षिताभ्याम्
ईर्क्षितेभ्यः
षष्ठी
ईर्क्षितस्य
ईर्क्षितयोः
ईर्क्षितानाम्
सप्तमी
ईर्क्षिते
ईर्क्षितयोः
ईर्क्षितेषु
 
एक
द्वि
बहु
प्रथमा
ईर्क्षितः
ईर्क्षितौ
ईर्क्षिताः
सम्बोधन
ईर्क्षित
ईर्क्षितौ
ईर्क्षिताः
द्वितीया
ईर्क्षितम्
ईर्क्षितौ
ईर्क्षितान्
तृतीया
ईर्क्षितेन
ईर्क्षिताभ्याम्
ईर्क्षितैः
चतुर्थी
ईर्क्षिताय
ईर्क्षिताभ्याम्
ईर्क्षितेभ्यः
पञ्चमी
ईर्क्षितात् / ईर्क्षिताद्
ईर्क्षिताभ्याम्
ईर्क्षितेभ्यः
षष्ठी
ईर्क्षितस्य
ईर्क्षितयोः
ईर्क्षितानाम्
सप्तमी
ईर्क्षिते
ईर्क्षितयोः
ईर्क्षितेषु


अन्याः