ईरमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरमाणः
ईरमाणौ
ईरमाणाः
सम्बोधन
ईरमाण
ईरमाणौ
ईरमाणाः
द्वितीया
ईरमाणम्
ईरमाणौ
ईरमाणान्
तृतीया
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
चतुर्थी
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
पञ्चमी
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
षष्ठी
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
सप्तमी
ईरमाणे
ईरमाणयोः
ईरमाणेषु
 
एक
द्वि
बहु
प्रथमा
ईरमाणः
ईरमाणौ
ईरमाणाः
सम्बोधन
ईरमाण
ईरमाणौ
ईरमाणाः
द्वितीया
ईरमाणम्
ईरमाणौ
ईरमाणान्
तृतीया
ईरमाणेन
ईरमाणाभ्याम्
ईरमाणैः
चतुर्थी
ईरमाणाय
ईरमाणाभ्याम्
ईरमाणेभ्यः
पञ्चमी
ईरमाणात् / ईरमाणाद्
ईरमाणाभ्याम्
ईरमाणेभ्यः
षष्ठी
ईरमाणस्य
ईरमाणयोः
ईरमाणानाम्
सप्तमी
ईरमाणे
ईरमाणयोः
ईरमाणेषु


अन्याः