ईरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरणीयः
ईरणीयौ
ईरणीयाः
सम्बोधन
ईरणीय
ईरणीयौ
ईरणीयाः
द्वितीया
ईरणीयम्
ईरणीयौ
ईरणीयान्
तृतीया
ईरणीयेन
ईरणीयाभ्याम्
ईरणीयैः
चतुर्थी
ईरणीयाय
ईरणीयाभ्याम्
ईरणीयेभ्यः
पञ्चमी
ईरणीयात् / ईरणीयाद्
ईरणीयाभ्याम्
ईरणीयेभ्यः
षष्ठी
ईरणीयस्य
ईरणीययोः
ईरणीयानाम्
सप्तमी
ईरणीये
ईरणीययोः
ईरणीयेषु
 
एक
द्वि
बहु
प्रथमा
ईरणीयः
ईरणीयौ
ईरणीयाः
सम्बोधन
ईरणीय
ईरणीयौ
ईरणीयाः
द्वितीया
ईरणीयम्
ईरणीयौ
ईरणीयान्
तृतीया
ईरणीयेन
ईरणीयाभ्याम्
ईरणीयैः
चतुर्थी
ईरणीयाय
ईरणीयाभ्याम्
ईरणीयेभ्यः
पञ्चमी
ईरणीयात् / ईरणीयाद्
ईरणीयाभ्याम्
ईरणीयेभ्यः
षष्ठी
ईरणीयस्य
ईरणीययोः
ईरणीयानाम्
सप्तमी
ईरणीये
ईरणीययोः
ईरणीयेषु


अन्याः