ईयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईयमानः
ईयमानौ
ईयमानाः
सम्बोधन
ईयमान
ईयमानौ
ईयमानाः
द्वितीया
ईयमानम्
ईयमानौ
ईयमानान्
तृतीया
ईयमानेन
ईयमानाभ्याम्
ईयमानैः
चतुर्थी
ईयमानाय
ईयमानाभ्याम्
ईयमानेभ्यः
पञ्चमी
ईयमानात् / ईयमानाद्
ईयमानाभ्याम्
ईयमानेभ्यः
षष्ठी
ईयमानस्य
ईयमानयोः
ईयमानानाम्
सप्तमी
ईयमाने
ईयमानयोः
ईयमानेषु
 
एक
द्वि
बहु
प्रथमा
ईयमानः
ईयमानौ
ईयमानाः
सम्बोधन
ईयमान
ईयमानौ
ईयमानाः
द्वितीया
ईयमानम्
ईयमानौ
ईयमानान्
तृतीया
ईयमानेन
ईयमानाभ्याम्
ईयमानैः
चतुर्थी
ईयमानाय
ईयमानाभ्याम्
ईयमानेभ्यः
पञ्चमी
ईयमानात् / ईयमानाद्
ईयमानाभ्याम्
ईयमानेभ्यः
षष्ठी
ईयमानस्य
ईयमानयोः
ईयमानानाम्
सप्तमी
ईयमाने
ईयमानयोः
ईयमानेषु


अन्याः