ईडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईडितव्यः
ईडितव्यौ
ईडितव्याः
सम्बोधन
ईडितव्य
ईडितव्यौ
ईडितव्याः
द्वितीया
ईडितव्यम्
ईडितव्यौ
ईडितव्यान्
तृतीया
ईडितव्येन
ईडितव्याभ्याम्
ईडितव्यैः
चतुर्थी
ईडितव्याय
ईडितव्याभ्याम्
ईडितव्येभ्यः
पञ्चमी
ईडितव्यात् / ईडितव्याद्
ईडितव्याभ्याम्
ईडितव्येभ्यः
षष्ठी
ईडितव्यस्य
ईडितव्ययोः
ईडितव्यानाम्
सप्तमी
ईडितव्ये
ईडितव्ययोः
ईडितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईडितव्यः
ईडितव्यौ
ईडितव्याः
सम्बोधन
ईडितव्य
ईडितव्यौ
ईडितव्याः
द्वितीया
ईडितव्यम्
ईडितव्यौ
ईडितव्यान्
तृतीया
ईडितव्येन
ईडितव्याभ्याम्
ईडितव्यैः
चतुर्थी
ईडितव्याय
ईडितव्याभ्याम्
ईडितव्येभ्यः
पञ्चमी
ईडितव्यात् / ईडितव्याद्
ईडितव्याभ्याम्
ईडितव्येभ्यः
षष्ठी
ईडितव्यस्य
ईडितव्ययोः
ईडितव्यानाम्
सप्तमी
ईडितव्ये
ईडितव्ययोः
ईडितव्येषु


अन्याः