ईञ्जितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईञ्जितृ
ईञ्जितृणी
ईञ्जितॄणि
सम्बोधन
ईञ्जितः / ईञ्जितृ
ईञ्जितृणी
ईञ्जितॄणि
द्वितीया
ईञ्जितृ
ईञ्जितृणी
ईञ्जितॄणि
तृतीया
ईञ्जित्रा / ईञ्जितृणा
ईञ्जितृभ्याम्
ईञ्जितृभिः
चतुर्थी
ईञ्जित्रे / ईञ्जितृणे
ईञ्जितृभ्याम्
ईञ्जितृभ्यः
पञ्चमी
ईञ्जितुः / ईञ्जितृणः
ईञ्जितृभ्याम्
ईञ्जितृभ्यः
षष्ठी
ईञ्जितुः / ईञ्जितृणः
ईञ्जित्रोः / ईञ्जितृणोः
ईञ्जितॄणाम्
सप्तमी
ईञ्जितरि / ईञ्जितृणि
ईञ्जित्रोः / ईञ्जितृणोः
ईञ्जितृषु
 
एक
द्वि
बहु
प्रथमा
ईञ्जितृ
ईञ्जितृणी
ईञ्जितॄणि
सम्बोधन
ईञ्जितः / ईञ्जितृ
ईञ्जितृणी
ईञ्जितॄणि
द्वितीया
ईञ्जितृ
ईञ्जितृणी
ईञ्जितॄणि
तृतीया
ईञ्जित्रा / ईञ्जितृणा
ईञ्जितृभ्याम्
ईञ्जितृभिः
चतुर्थी
ईञ्जित्रे / ईञ्जितृणे
ईञ्जितृभ्याम्
ईञ्जितृभ्यः
पञ्चमी
ईञ्जितुः / ईञ्जितृणः
ईञ्जितृभ्याम्
ईञ्जितृभ्यः
षष्ठी
ईञ्जितुः / ईञ्जितृणः
ईञ्जित्रोः / ईञ्जितृणोः
ईञ्जितॄणाम्
सप्तमी
ईञ्जितरि / ईञ्जितृणि
ईञ्जित्रोः / ईञ्जितृणोः
ईञ्जितृषु


अन्याः