ईखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईखित्री
ईखित्र्यौ
ईखित्र्यः
सम्बोधन
ईखित्रि
ईखित्र्यौ
ईखित्र्यः
द्वितीया
ईखित्रीम्
ईखित्र्यौ
ईखित्रीः
तृतीया
ईखित्र्या
ईखित्रीभ्याम्
ईखित्रीभिः
चतुर्थी
ईखित्र्यै
ईखित्रीभ्याम्
ईखित्रीभ्यः
पञ्चमी
ईखित्र्याः
ईखित्रीभ्याम्
ईखित्रीभ्यः
षष्ठी
ईखित्र्याः
ईखित्र्योः
ईखित्रीणाम्
सप्तमी
ईखित्र्याम्
ईखित्र्योः
ईखित्रीषु
 
एक
द्वि
बहु
प्रथमा
ईखित्री
ईखित्र्यौ
ईखित्र्यः
सम्बोधन
ईखित्रि
ईखित्र्यौ
ईखित्र्यः
द्वितीया
ईखित्रीम्
ईखित्र्यौ
ईखित्रीः
तृतीया
ईखित्र्या
ईखित्रीभ्याम्
ईखित्रीभिः
चतुर्थी
ईखित्र्यै
ईखित्रीभ्याम्
ईखित्रीभ्यः
पञ्चमी
ईखित्र्याः
ईखित्रीभ्याम्
ईखित्रीभ्यः
षष्ठी
ईखित्र्याः
ईखित्र्योः
ईखित्रीणाम्
सप्तमी
ईखित्र्याम्
ईखित्र्योः
ईखित्रीषु


अन्याः