ईखितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईखितृ
ईखितृणी
ईखितॄणि
सम्बोधन
ईखितः / ईखितृ
ईखितृणी
ईखितॄणि
द्वितीया
ईखितृ
ईखितृणी
ईखितॄणि
तृतीया
ईखित्रा / ईखितृणा
ईखितृभ्याम्
ईखितृभिः
चतुर्थी
ईखित्रे / ईखितृणे
ईखितृभ्याम्
ईखितृभ्यः
पञ्चमी
ईखितुः / ईखितृणः
ईखितृभ्याम्
ईखितृभ्यः
षष्ठी
ईखितुः / ईखितृणः
ईखित्रोः / ईखितृणोः
ईखितॄणाम्
सप्तमी
ईखितरि / ईखितृणि
ईखित्रोः / ईखितृणोः
ईखितृषु
 
एक
द्वि
बहु
प्रथमा
ईखितृ
ईखितृणी
ईखितॄणि
सम्बोधन
ईखितः / ईखितृ
ईखितृणी
ईखितॄणि
द्वितीया
ईखितृ
ईखितृणी
ईखितॄणि
तृतीया
ईखित्रा / ईखितृणा
ईखितृभ्याम्
ईखितृभिः
चतुर्थी
ईखित्रे / ईखितृणे
ईखितृभ्याम्
ईखितृभ्यः
पञ्चमी
ईखितुः / ईखितृणः
ईखितृभ्याम्
ईखितृभ्यः
षष्ठी
ईखितुः / ईखितृणः
ईखित्रोः / ईखितृणोः
ईखितॄणाम्
सप्तमी
ईखितरि / ईखितृणि
ईखित्रोः / ईखितृणोः
ईखितृषु


अन्याः