ईखितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईखितव्यः
ईखितव्यौ
ईखितव्याः
सम्बोधन
ईखितव्य
ईखितव्यौ
ईखितव्याः
द्वितीया
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
तृतीया
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
चतुर्थी
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
पञ्चमी
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
षष्ठी
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
सप्तमी
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईखितव्यः
ईखितव्यौ
ईखितव्याः
सम्बोधन
ईखितव्य
ईखितव्यौ
ईखितव्याः
द्वितीया
ईखितव्यम्
ईखितव्यौ
ईखितव्यान्
तृतीया
ईखितव्येन
ईखितव्याभ्याम्
ईखितव्यैः
चतुर्थी
ईखितव्याय
ईखितव्याभ्याम्
ईखितव्येभ्यः
पञ्चमी
ईखितव्यात् / ईखितव्याद्
ईखितव्याभ्याम्
ईखितव्येभ्यः
षष्ठी
ईखितव्यस्य
ईखितव्ययोः
ईखितव्यानाम्
सप्तमी
ईखितव्ये
ईखितव्ययोः
ईखितव्येषु


अन्याः