ईखन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईखन्ती
ईखन्त्यौ
ईखन्त्यः
सम्बोधन
ईखन्ति
ईखन्त्यौ
ईखन्त्यः
द्वितीया
ईखन्तीम्
ईखन्त्यौ
ईखन्तीः
तृतीया
ईखन्त्या
ईखन्तीभ्याम्
ईखन्तीभिः
चतुर्थी
ईखन्त्यै
ईखन्तीभ्याम्
ईखन्तीभ्यः
पञ्चमी
ईखन्त्याः
ईखन्तीभ्याम्
ईखन्तीभ्यः
षष्ठी
ईखन्त्याः
ईखन्त्योः
ईखन्तीनाम्
सप्तमी
ईखन्त्याम्
ईखन्त्योः
ईखन्तीषु
 
एक
द्वि
बहु
प्रथमा
ईखन्ती
ईखन्त्यौ
ईखन्त्यः
सम्बोधन
ईखन्ति
ईखन्त्यौ
ईखन्त्यः
द्वितीया
ईखन्तीम्
ईखन्त्यौ
ईखन्तीः
तृतीया
ईखन्त्या
ईखन्तीभ्याम्
ईखन्तीभिः
चतुर्थी
ईखन्त्यै
ईखन्तीभ्याम्
ईखन्तीभ्यः
पञ्चमी
ईखन्त्याः
ईखन्तीभ्याम्
ईखन्तीभ्यः
षष्ठी
ईखन्त्याः
ईखन्त्योः
ईखन्तीनाम्
सप्तमी
ईखन्त्याम्
ईखन्त्योः
ईखन्तीषु