ईक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईक्षितः
ईक्षितौ
ईक्षिताः
सम्बोधन
ईक्षित
ईक्षितौ
ईक्षिताः
द्वितीया
ईक्षितम्
ईक्षितौ
ईक्षितान्
तृतीया
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
चतुर्थी
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
पञ्चमी
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
षष्ठी
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
सप्तमी
ईक्षिते
ईक्षितयोः
ईक्षितेषु
 
एक
द्वि
बहु
प्रथमा
ईक्षितः
ईक्षितौ
ईक्षिताः
सम्बोधन
ईक्षित
ईक्षितौ
ईक्षिताः
द्वितीया
ईक्षितम्
ईक्षितौ
ईक्षितान्
तृतीया
ईक्षितेन
ईक्षिताभ्याम्
ईक्षितैः
चतुर्थी
ईक्षिताय
ईक्षिताभ्याम्
ईक्षितेभ्यः
पञ्चमी
ईक्षितात् / ईक्षिताद्
ईक्षिताभ्याम्
ईक्षितेभ्यः
षष्ठी
ईक्षितस्य
ईक्षितयोः
ईक्षितानाम्
सप्तमी
ईक्षिते
ईक्षितयोः
ईक्षितेषु


अन्याः