ईक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईक्षमाणः
ईक्षमाणौ
ईक्षमाणाः
सम्बोधन
ईक्षमाण
ईक्षमाणौ
ईक्षमाणाः
द्वितीया
ईक्षमाणम्
ईक्षमाणौ
ईक्षमाणान्
तृतीया
ईक्षमाणेन
ईक्षमाणाभ्याम्
ईक्षमाणैः
चतुर्थी
ईक्षमाणाय
ईक्षमाणाभ्याम्
ईक्षमाणेभ्यः
पञ्चमी
ईक्षमाणात् / ईक्षमाणाद्
ईक्षमाणाभ्याम्
ईक्षमाणेभ्यः
षष्ठी
ईक्षमाणस्य
ईक्षमाणयोः
ईक्षमाणानाम्
सप्तमी
ईक्षमाणे
ईक्षमाणयोः
ईक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
ईक्षमाणः
ईक्षमाणौ
ईक्षमाणाः
सम्बोधन
ईक्षमाण
ईक्षमाणौ
ईक्षमाणाः
द्वितीया
ईक्षमाणम्
ईक्षमाणौ
ईक्षमाणान्
तृतीया
ईक्षमाणेन
ईक्षमाणाभ्याम्
ईक्षमाणैः
चतुर्थी
ईक्षमाणाय
ईक्षमाणाभ्याम्
ईक्षमाणेभ्यः
पञ्चमी
ईक्षमाणात् / ईक्षमाणाद्
ईक्षमाणाभ्याम्
ईक्षमाणेभ्यः
षष्ठी
ईक्षमाणस्य
ईक्षमाणयोः
ईक्षमाणानाम्
सप्तमी
ईक्षमाणे
ईक्षमाणयोः
ईक्षमाणेषु


अन्याः