इष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इष्टः
इष्टौ
इष्टाः
सम्बोधन
इष्ट
इष्टौ
इष्टाः
द्वितीया
इष्टम्
इष्टौ
इष्टान्
तृतीया
इष्टेन
इष्टाभ्याम्
इष्टैः
चतुर्थी
इष्टाय
इष्टाभ्याम्
इष्टेभ्यः
पञ्चमी
इष्टात् / इष्टाद्
इष्टाभ्याम्
इष्टेभ्यः
षष्ठी
इष्टस्य
इष्टयोः
इष्टानाम्
सप्तमी
इष्टे
इष्टयोः
इष्टेषु
 
एक
द्वि
बहु
प्रथमा
इष्टः
इष्टौ
इष्टाः
सम्बोधन
इष्ट
इष्टौ
इष्टाः
द्वितीया
इष्टम्
इष्टौ
इष्टान्
तृतीया
इष्टेन
इष्टाभ्याम्
इष्टैः
चतुर्थी
इष्टाय
इष्टाभ्याम्
इष्टेभ्यः
पञ्चमी
इष्टात् / इष्टाद्
इष्टाभ्याम्
इष्टेभ्यः
षष्ठी
इष्टस्य
इष्टयोः
इष्टानाम्
सप्तमी
इष्टे
इष्टयोः
इष्टेषु


अन्याः