इषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इषितः
इषितौ
इषिताः
सम्बोधन
इषित
इषितौ
इषिताः
द्वितीया
इषितम्
इषितौ
इषितान्
तृतीया
इषितेन
इषिताभ्याम्
इषितैः
चतुर्थी
इषिताय
इषिताभ्याम्
इषितेभ्यः
पञ्चमी
इषितात् / इषिताद्
इषिताभ्याम्
इषितेभ्यः
षष्ठी
इषितस्य
इषितयोः
इषितानाम्
सप्तमी
इषिते
इषितयोः
इषितेषु
 
एक
द्वि
बहु
प्रथमा
इषितः
इषितौ
इषिताः
सम्बोधन
इषित
इषितौ
इषिताः
द्वितीया
इषितम्
इषितौ
इषितान्
तृतीया
इषितेन
इषिताभ्याम्
इषितैः
चतुर्थी
इषिताय
इषिताभ्याम्
इषितेभ्यः
पञ्चमी
इषितात् / इषिताद्
इषिताभ्याम्
इषितेभ्यः
षष्ठी
इषितस्य
इषितयोः
इषितानाम्
सप्तमी
इषिते
इषितयोः
इषितेषु


अन्याः