इलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इलितः
इलितौ
इलिताः
सम्बोधन
इलित
इलितौ
इलिताः
द्वितीया
इलितम्
इलितौ
इलितान्
तृतीया
इलितेन
इलिताभ्याम्
इलितैः
चतुर्थी
इलिताय
इलिताभ्याम्
इलितेभ्यः
पञ्चमी
इलितात् / इलिताद्
इलिताभ्याम्
इलितेभ्यः
षष्ठी
इलितस्य
इलितयोः
इलितानाम्
सप्तमी
इलिते
इलितयोः
इलितेषु
 
एक
द्वि
बहु
प्रथमा
इलितः
इलितौ
इलिताः
सम्बोधन
इलित
इलितौ
इलिताः
द्वितीया
इलितम्
इलितौ
इलितान्
तृतीया
इलितेन
इलिताभ्याम्
इलितैः
चतुर्थी
इलिताय
इलिताभ्याम्
इलितेभ्यः
पञ्चमी
इलितात् / इलिताद्
इलिताभ्याम्
इलितेभ्यः
षष्ठी
इलितस्य
इलितयोः
इलितानाम्
सप्तमी
इलिते
इलितयोः
इलितेषु


अन्याः