इन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्वितव्यः
इन्वितव्यौ
इन्वितव्याः
सम्बोधन
इन्वितव्य
इन्वितव्यौ
इन्वितव्याः
द्वितीया
इन्वितव्यम्
इन्वितव्यौ
इन्वितव्यान्
तृतीया
इन्वितव्येन
इन्वितव्याभ्याम्
इन्वितव्यैः
चतुर्थी
इन्वितव्याय
इन्वितव्याभ्याम्
इन्वितव्येभ्यः
पञ्चमी
इन्वितव्यात् / इन्वितव्याद्
इन्वितव्याभ्याम्
इन्वितव्येभ्यः
षष्ठी
इन्वितव्यस्य
इन्वितव्ययोः
इन्वितव्यानाम्
सप्तमी
इन्वितव्ये
इन्वितव्ययोः
इन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
इन्वितव्यः
इन्वितव्यौ
इन्वितव्याः
सम्बोधन
इन्वितव्य
इन्वितव्यौ
इन्वितव्याः
द्वितीया
इन्वितव्यम्
इन्वितव्यौ
इन्वितव्यान्
तृतीया
इन्वितव्येन
इन्वितव्याभ्याम्
इन्वितव्यैः
चतुर्थी
इन्वितव्याय
इन्वितव्याभ्याम्
इन्वितव्येभ्यः
पञ्चमी
इन्वितव्यात् / इन्वितव्याद्
इन्वितव्याभ्याम्
इन्वितव्येभ्यः
षष्ठी
इन्वितव्यस्य
इन्वितव्ययोः
इन्वितव्यानाम्
सप्तमी
इन्वितव्ये
इन्वितव्ययोः
इन्वितव्येषु


अन्याः