इन्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्वितः
इन्वितौ
इन्विताः
सम्बोधन
इन्वित
इन्वितौ
इन्विताः
द्वितीया
इन्वितम्
इन्वितौ
इन्वितान्
तृतीया
इन्वितेन
इन्विताभ्याम्
इन्वितैः
चतुर्थी
इन्विताय
इन्विताभ्याम्
इन्वितेभ्यः
पञ्चमी
इन्वितात् / इन्विताद्
इन्विताभ्याम्
इन्वितेभ्यः
षष्ठी
इन्वितस्य
इन्वितयोः
इन्वितानाम्
सप्तमी
इन्विते
इन्वितयोः
इन्वितेषु
 
एक
द्वि
बहु
प्रथमा
इन्वितः
इन्वितौ
इन्विताः
सम्बोधन
इन्वित
इन्वितौ
इन्विताः
द्वितीया
इन्वितम्
इन्वितौ
इन्वितान्
तृतीया
इन्वितेन
इन्विताभ्याम्
इन्वितैः
चतुर्थी
इन्विताय
इन्विताभ्याम्
इन्वितेभ्यः
पञ्चमी
इन्वितात् / इन्विताद्
इन्विताभ्याम्
इन्वितेभ्यः
षष्ठी
इन्वितस्य
इन्वितयोः
इन्वितानाम्
सप्तमी
इन्विते
इन्वितयोः
इन्वितेषु


अन्याः