इद्वत्सरीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इद्वत्सरीयः
इद्वत्सरीयौ
इद्वत्सरीयाः
सम्बोधन
इद्वत्सरीय
इद्वत्सरीयौ
इद्वत्सरीयाः
द्वितीया
इद्वत्सरीयम्
इद्वत्सरीयौ
इद्वत्सरीयान्
तृतीया
इद्वत्सरीयेण
इद्वत्सरीयाभ्याम्
इद्वत्सरीयैः
चतुर्थी
इद्वत्सरीयाय
इद्वत्सरीयाभ्याम्
इद्वत्सरीयेभ्यः
पञ्चमी
इद्वत्सरीयात् / इद्वत्सरीयाद्
इद्वत्सरीयाभ्याम्
इद्वत्सरीयेभ्यः
षष्ठी
इद्वत्सरीयस्य
इद्वत्सरीययोः
इद्वत्सरीयाणाम्
सप्तमी
इद्वत्सरीये
इद्वत्सरीययोः
इद्वत्सरीयेषु
 
एक
द्वि
बहु
प्रथमा
इद्वत्सरीयः
इद्वत्सरीयौ
इद्वत्सरीयाः
सम्बोधन
इद्वत्सरीय
इद्वत्सरीयौ
इद्वत्सरीयाः
द्वितीया
इद्वत्सरीयम्
इद्वत्सरीयौ
इद्वत्सरीयान्
तृतीया
इद्वत्सरीयेण
इद्वत्सरीयाभ्याम्
इद्वत्सरीयैः
चतुर्थी
इद्वत्सरीयाय
इद्वत्सरीयाभ्याम्
इद्वत्सरीयेभ्यः
पञ्चमी
इद्वत्सरीयात् / इद्वत्सरीयाद्
इद्वत्सरीयाभ्याम्
इद्वत्सरीयेभ्यः
षष्ठी
इद्वत्सरीयस्य
इद्वत्सरीययोः
इद्वत्सरीयाणाम्
सप्तमी
इद्वत्सरीये
इद्वत्सरीययोः
इद्वत्सरीयेषु


अन्याः