इङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इङ्गितव्यः
इङ्गितव्यौ
इङ्गितव्याः
सम्बोधन
इङ्गितव्य
इङ्गितव्यौ
इङ्गितव्याः
द्वितीया
इङ्गितव्यम्
इङ्गितव्यौ
इङ्गितव्यान्
तृतीया
इङ्गितव्येन
इङ्गितव्याभ्याम्
इङ्गितव्यैः
चतुर्थी
इङ्गितव्याय
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
पञ्चमी
इङ्गितव्यात् / इङ्गितव्याद्
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
षष्ठी
इङ्गितव्यस्य
इङ्गितव्ययोः
इङ्गितव्यानाम्
सप्तमी
इङ्गितव्ये
इङ्गितव्ययोः
इङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
इङ्गितव्यः
इङ्गितव्यौ
इङ्गितव्याः
सम्बोधन
इङ्गितव्य
इङ्गितव्यौ
इङ्गितव्याः
द्वितीया
इङ्गितव्यम्
इङ्गितव्यौ
इङ्गितव्यान्
तृतीया
इङ्गितव्येन
इङ्गितव्याभ्याम्
इङ्गितव्यैः
चतुर्थी
इङ्गितव्याय
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
पञ्चमी
इङ्गितव्यात् / इङ्गितव्याद्
इङ्गितव्याभ्याम्
इङ्गितव्येभ्यः
षष्ठी
इङ्गितव्यस्य
इङ्गितव्ययोः
इङ्गितव्यानाम्
सप्तमी
इङ्गितव्ये
इङ्गितव्ययोः
इङ्गितव्येषु


अन्याः