इङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इङ्खितव्यः
इङ्खितव्यौ
इङ्खितव्याः
सम्बोधन
इङ्खितव्य
इङ्खितव्यौ
इङ्खितव्याः
द्वितीया
इङ्खितव्यम्
इङ्खितव्यौ
इङ्खितव्यान्
तृतीया
इङ्खितव्येन
इङ्खितव्याभ्याम्
इङ्खितव्यैः
चतुर्थी
इङ्खितव्याय
इङ्खितव्याभ्याम्
इङ्खितव्येभ्यः
पञ्चमी
इङ्खितव्यात् / इङ्खितव्याद्
इङ्खितव्याभ्याम्
इङ्खितव्येभ्यः
षष्ठी
इङ्खितव्यस्य
इङ्खितव्ययोः
इङ्खितव्यानाम्
सप्तमी
इङ्खितव्ये
इङ्खितव्ययोः
इङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
इङ्खितव्यः
इङ्खितव्यौ
इङ्खितव्याः
सम्बोधन
इङ्खितव्य
इङ्खितव्यौ
इङ्खितव्याः
द्वितीया
इङ्खितव्यम्
इङ्खितव्यौ
इङ्खितव्यान्
तृतीया
इङ्खितव्येन
इङ्खितव्याभ्याम्
इङ्खितव्यैः
चतुर्थी
इङ्खितव्याय
इङ्खितव्याभ्याम्
इङ्खितव्येभ्यः
पञ्चमी
इङ्खितव्यात् / इङ्खितव्याद्
इङ्खितव्याभ्याम्
इङ्खितव्येभ्यः
षष्ठी
इङ्खितव्यस्य
इङ्खितव्ययोः
इङ्खितव्यानाम्
सप्तमी
इङ्खितव्ये
इङ्खितव्ययोः
इङ्खितव्येषु


अन्याः