आह्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आह्नः
आह्नौ
आह्नाः
सम्बोधन
आह्न
आह्नौ
आह्नाः
द्वितीया
आह्नम्
आह्नौ
आह्नान्
तृतीया
आह्नेन
आह्नाभ्याम्
आह्नैः
चतुर्थी
आह्नाय
आह्नाभ्याम्
आह्नेभ्यः
पञ्चमी
आह्नात् / आह्नाद्
आह्नाभ्याम्
आह्नेभ्यः
षष्ठी
आह्नस्य
आह्नयोः
आह्नानाम्
सप्तमी
आह्ने
आह्नयोः
आह्नेषु
 
एक
द्वि
बहु
प्रथमा
आह्नः
आह्नौ
आह्नाः
सम्बोधन
आह्न
आह्नौ
आह्नाः
द्वितीया
आह्नम्
आह्नौ
आह्नान्
तृतीया
आह्नेन
आह्नाभ्याम्
आह्नैः
चतुर्थी
आह्नाय
आह्नाभ्याम्
आह्नेभ्यः
पञ्चमी
आह्नात् / आह्नाद्
आह्नाभ्याम्
आह्नेभ्यः
षष्ठी
आह्नस्य
आह्नयोः
आह्नानाम्
सप्तमी
आह्ने
आह्नयोः
आह्नेषु


अन्याः