आहिमाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहिमालः
आहिमालौ
आहिमालाः
सम्बोधन
आहिमाल
आहिमालौ
आहिमालाः
द्वितीया
आहिमालम्
आहिमालौ
आहिमालान्
तृतीया
आहिमालेन
आहिमालाभ्याम्
आहिमालैः
चतुर्थी
आहिमालाय
आहिमालाभ्याम्
आहिमालेभ्यः
पञ्चमी
आहिमालात् / आहिमालाद्
आहिमालाभ्याम्
आहिमालेभ्यः
षष्ठी
आहिमालस्य
आहिमालयोः
आहिमालानाम्
सप्तमी
आहिमाले
आहिमालयोः
आहिमालेषु
 
एक
द्वि
बहु
प्रथमा
आहिमालः
आहिमालौ
आहिमालाः
सम्बोधन
आहिमाल
आहिमालौ
आहिमालाः
द्वितीया
आहिमालम्
आहिमालौ
आहिमालान्
तृतीया
आहिमालेन
आहिमालाभ्याम्
आहिमालैः
चतुर्थी
आहिमालाय
आहिमालाभ्याम्
आहिमालेभ्यः
पञ्चमी
आहिमालात् / आहिमालाद्
आहिमालाभ्याम्
आहिमालेभ्यः
षष्ठी
आहिमालस्य
आहिमालयोः
आहिमालानाम्
सप्तमी
आहिमाले
आहिमालयोः
आहिमालेषु


अन्याः