आहाव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहावः
आहावौ
आहावाः
सम्बोधन
आहाव
आहावौ
आहावाः
द्वितीया
आहावम्
आहावौ
आहावान्
तृतीया
आहावेन
आहावाभ्याम्
आहावैः
चतुर्थी
आहावाय
आहावाभ्याम्
आहावेभ्यः
पञ्चमी
आहावात् / आहावाद्
आहावाभ्याम्
आहावेभ्यः
षष्ठी
आहावस्य
आहावयोः
आहावानाम्
सप्तमी
आहावे
आहावयोः
आहावेषु
 
एक
द्वि
बहु
प्रथमा
आहावः
आहावौ
आहावाः
सम्बोधन
आहाव
आहावौ
आहावाः
द्वितीया
आहावम्
आहावौ
आहावान्
तृतीया
आहावेन
आहावाभ्याम्
आहावैः
चतुर्थी
आहावाय
आहावाभ्याम्
आहावेभ्यः
पञ्चमी
आहावात् / आहावाद्
आहावाभ्याम्
आहावेभ्यः
षष्ठी
आहावस्य
आहावयोः
आहावानाम्
सप्तमी
आहावे
आहावयोः
आहावेषु