आहार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहारः
आहारौ
आहाराः
सम्बोधन
आहार
आहारौ
आहाराः
द्वितीया
आहारम्
आहारौ
आहारान्
तृतीया
आहारेण
आहाराभ्याम्
आहारैः
चतुर्थी
आहाराय
आहाराभ्याम्
आहारेभ्यः
पञ्चमी
आहारात् / आहाराद्
आहाराभ्याम्
आहारेभ्यः
षष्ठी
आहारस्य
आहारयोः
आहाराणाम्
सप्तमी
आहारे
आहारयोः
आहारेषु
 
एक
द्वि
बहु
प्रथमा
आहारः
आहारौ
आहाराः
सम्बोधन
आहार
आहारौ
आहाराः
द्वितीया
आहारम्
आहारौ
आहारान्
तृतीया
आहारेण
आहाराभ्याम्
आहारैः
चतुर्थी
आहाराय
आहाराभ्याम्
आहारेभ्यः
पञ्चमी
आहारात् / आहाराद्
आहाराभ्याम्
आहारेभ्यः
षष्ठी
आहारस्य
आहारयोः
आहाराणाम्
सप्तमी
आहारे
आहारयोः
आहारेषु