आहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहकः
आहकौ
आहकाः
सम्बोधन
आहक
आहकौ
आहकाः
द्वितीया
आहकम्
आहकौ
आहकान्
तृतीया
आहकेन
आहकाभ्याम्
आहकैः
चतुर्थी
आहकाय
आहकाभ्याम्
आहकेभ्यः
पञ्चमी
आहकात् / आहकाद्
आहकाभ्याम्
आहकेभ्यः
षष्ठी
आहकस्य
आहकयोः
आहकानाम्
सप्तमी
आहके
आहकयोः
आहकेषु
 
एक
द्वि
बहु
प्रथमा
आहकः
आहकौ
आहकाः
सम्बोधन
आहक
आहकौ
आहकाः
द्वितीया
आहकम्
आहकौ
आहकान्
तृतीया
आहकेन
आहकाभ्याम्
आहकैः
चतुर्थी
आहकाय
आहकाभ्याम्
आहकेभ्यः
पञ्चमी
आहकात् / आहकाद्
आहकाभ्याम्
आहकेभ्यः
षष्ठी
आहकस्य
आहकयोः
आहकानाम्
सप्तमी
आहके
आहकयोः
आहकेषु


अन्याः