आस्यहात्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्यहात्यः
आस्यहात्यौ
आस्यहात्याः
सम्बोधन
आस्यहात्य
आस्यहात्यौ
आस्यहात्याः
द्वितीया
आस्यहात्यम्
आस्यहात्यौ
आस्यहात्यान्
तृतीया
आस्यहात्येन
आस्यहात्याभ्याम्
आस्यहात्यैः
चतुर्थी
आस्यहात्याय
आस्यहात्याभ्याम्
आस्यहात्येभ्यः
पञ्चमी
आस्यहात्यात् / आस्यहात्याद्
आस्यहात्याभ्याम्
आस्यहात्येभ्यः
षष्ठी
आस्यहात्यस्य
आस्यहात्ययोः
आस्यहात्यानाम्
सप्तमी
आस्यहात्ये
आस्यहात्ययोः
आस्यहात्येषु
 
एक
द्वि
बहु
प्रथमा
आस्यहात्यः
आस्यहात्यौ
आस्यहात्याः
सम्बोधन
आस्यहात्य
आस्यहात्यौ
आस्यहात्याः
द्वितीया
आस्यहात्यम्
आस्यहात्यौ
आस्यहात्यान्
तृतीया
आस्यहात्येन
आस्यहात्याभ्याम्
आस्यहात्यैः
चतुर्थी
आस्यहात्याय
आस्यहात्याभ्याम्
आस्यहात्येभ्यः
पञ्चमी
आस्यहात्यात् / आस्यहात्याद्
आस्यहात्याभ्याम्
आस्यहात्येभ्यः
षष्ठी
आस्यहात्यस्य
आस्यहात्ययोः
आस्यहात्यानाम्
सप्तमी
आस्यहात्ये
आस्यहात्ययोः
आस्यहात्येषु


अन्याः