आस्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्यम्
आस्ये
आस्यानि
सम्बोधन
आस्य
आस्ये
आस्यानि
द्वितीया
आस्यम्
आस्ये
आसानि / आस्यानि
तृतीया
आस्ना / आस्येन
आसभ्याम् / आस्याभ्याम्
आसभिः / आस्यैः
चतुर्थी
आस्ने / आस्याय
आसभ्याम् / आस्याभ्याम्
आसभ्यः / आस्येभ्यः
पञ्चमी
आस्नः / आस्यात् / आस्याद्
आसभ्याम् / आस्याभ्याम्
आसभ्यः / आस्येभ्यः
षष्ठी
आस्नः / आस्यस्य
आस्नोः / आस्ययोः
आस्नाम् / आस्यानाम्
सप्तमी
आस्नि / आसनि / आस्ये
आस्नोः / आस्ययोः
आससु / आस्येषु
 
एक
द्वि
बहु
प्रथमा
आस्यम्
आस्ये
आस्यानि
सम्बोधन
आस्य
आस्ये
आस्यानि
द्वितीया
आस्यम्
आस्ये
आसानि / आस्यानि
तृतीया
आस्ना / आस्येन
आसभ्याम् / आस्याभ्याम्
आसभिः / आस्यैः
चतुर्थी
आस्ने / आस्याय
आसभ्याम् / आस्याभ्याम्
आसभ्यः / आस्येभ्यः
पञ्चमी
आस्नः / आस्यात् / आस्याद्
आसभ्याम् / आस्याभ्याम्
आसभ्यः / आस्येभ्यः
षष्ठी
आस्नः / आस्यस्य
आस्नोः / आस्ययोः
आस्नाम् / आस्यानाम्
सप्तमी
आस्नि / आसनि / आस्ये
आस्नोः / आस्ययोः
आससु / आस्येषु


अन्याः