आस्थान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्थानम्
आस्थाने
आस्थानानि
सम्बोधन
आस्थान
आस्थाने
आस्थानानि
द्वितीया
आस्थानम्
आस्थाने
आस्थानानि
तृतीया
आस्थानेन
आस्थानाभ्याम्
आस्थानैः
चतुर्थी
आस्थानाय
आस्थानाभ्याम्
आस्थानेभ्यः
पञ्चमी
आस्थानात् / आस्थानाद्
आस्थानाभ्याम्
आस्थानेभ्यः
षष्ठी
आस्थानस्य
आस्थानयोः
आस्थानानाम्
सप्तमी
आस्थाने
आस्थानयोः
आस्थानेषु
 
एक
द्वि
बहु
प्रथमा
आस्थानम्
आस्थाने
आस्थानानि
सम्बोधन
आस्थान
आस्थाने
आस्थानानि
द्वितीया
आस्थानम्
आस्थाने
आस्थानानि
तृतीया
आस्थानेन
आस्थानाभ्याम्
आस्थानैः
चतुर्थी
आस्थानाय
आस्थानाभ्याम्
आस्थानेभ्यः
पञ्चमी
आस्थानात् / आस्थानाद्
आस्थानाभ्याम्
आस्थानेभ्यः
षष्ठी
आस्थानस्य
आस्थानयोः
आस्थानानाम्
सप्तमी
आस्थाने
आस्थानयोः
आस्थानेषु