आस्तेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्तेयः
आस्तेयौ
आस्तेयाः
सम्बोधन
आस्तेय
आस्तेयौ
आस्तेयाः
द्वितीया
आस्तेयम्
आस्तेयौ
आस्तेयान्
तृतीया
आस्तेयेन
आस्तेयाभ्याम्
आस्तेयैः
चतुर्थी
आस्तेयाय
आस्तेयाभ्याम्
आस्तेयेभ्यः
पञ्चमी
आस्तेयात् / आस्तेयाद्
आस्तेयाभ्याम्
आस्तेयेभ्यः
षष्ठी
आस्तेयस्य
आस्तेययोः
आस्तेयानाम्
सप्तमी
आस्तेये
आस्तेययोः
आस्तेयेषु
 
एक
द्वि
बहु
प्रथमा
आस्तेयः
आस्तेयौ
आस्तेयाः
सम्बोधन
आस्तेय
आस्तेयौ
आस्तेयाः
द्वितीया
आस्तेयम्
आस्तेयौ
आस्तेयान्
तृतीया
आस्तेयेन
आस्तेयाभ्याम्
आस्तेयैः
चतुर्थी
आस्तेयाय
आस्तेयाभ्याम्
आस्तेयेभ्यः
पञ्चमी
आस्तेयात् / आस्तेयाद्
आस्तेयाभ्याम्
आस्तेयेभ्यः
षष्ठी
आस्तेयस्य
आस्तेययोः
आस्तेयानाम्
सप्तमी
आस्तेये
आस्तेययोः
आस्तेयेषु


अन्याः