आस्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्तिकः
आस्तिकौ
आस्तिकाः
सम्बोधन
आस्तिक
आस्तिकौ
आस्तिकाः
द्वितीया
आस्तिकम्
आस्तिकौ
आस्तिकान्
तृतीया
आस्तिकेन
आस्तिकाभ्याम्
आस्तिकैः
चतुर्थी
आस्तिकाय
आस्तिकाभ्याम्
आस्तिकेभ्यः
पञ्चमी
आस्तिकात् / आस्तिकाद्
आस्तिकाभ्याम्
आस्तिकेभ्यः
षष्ठी
आस्तिकस्य
आस्तिकयोः
आस्तिकानाम्
सप्तमी
आस्तिके
आस्तिकयोः
आस्तिकेषु
 
एक
द्वि
बहु
प्रथमा
आस्तिकः
आस्तिकौ
आस्तिकाः
सम्बोधन
आस्तिक
आस्तिकौ
आस्तिकाः
द्वितीया
आस्तिकम्
आस्तिकौ
आस्तिकान्
तृतीया
आस्तिकेन
आस्तिकाभ्याम्
आस्तिकैः
चतुर्थी
आस्तिकाय
आस्तिकाभ्याम्
आस्तिकेभ्यः
पञ्चमी
आस्तिकात् / आस्तिकाद्
आस्तिकाभ्याम्
आस्तिकेभ्यः
षष्ठी
आस्तिकस्य
आस्तिकयोः
आस्तिकानाम्
सप्तमी
आस्तिके
आस्तिकयोः
आस्तिकेषु


अन्याः